B 357-12(2) Agnisthāpanavidhi

Manuscript culture infobox

Filmed in: B 357/12
Title: Agnisthāpanavidhi
Dimensions: 20.3 x 12.5 cm x 103 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2959
Remarks: B 357B/12



Reel No. B 357/12

Inventory No. 1342

Title Agnisthāpanavidhi

Remarks

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.3 x 12.5 cm

Binding Hole(s)

Folios 103

Lines per Page 6

Foliation figures in upper left and upper right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2959


Manuscript Features

MS begins with the svastivācana contains the following subchapters. MS starts with some pūjana and


then Havana.


Subchapters are: Vāstupūjā, Brāhmaṇavaraṇa, Rkṣāpūjā, Mātṛkāpūjā, Kalaśapūjā, Devadisāpūjā?,


Vaturvedavidisāpūjā, Iśānapūjā, Āyudhapūjā, Navagrahamadhyapūjā, Adhidevatāpūjā,


Pratyadhidevatāpūjā, Rāśipūjā, Yogapūjā, Tithipūjā, Karaṇapūjā, Disāpālahomam, Devatāhoma,


Navagrahahoma, Svarga-Indra, Ariṣṭahoma, Abhiśecanam, Mantradānam, Pūrṇāhuti, Medhā,


Tryāyuṣam,


TEXT seems near to the end but colophon is not available.



Excerpts

«Beginning: »


oṃ svasti śrīgaṇeśāya n-namaḥ śrīsarasvatyai namaḥ || || ||


lāṅgalam pavīravat | lāṅgalam pavīravat suśeva guṃ somapit saru || taduddvapatigāmavim


praphavvya ñca pīvarīm prasthāvaddratharohaṇam || 1 || rakṣohaṇaṃ balagahanam | rakṣohaṇaṃ


balagahanaṃ vaiṣṇavīmida mahantaṃ balagam utkirāmi yam me niṣṭyo yamamātyo nicakhāne


damahantaṃ balagam utkirāmi yamme samāno yamasamāno nicakhānedamahantaṃ balagam


utkirāmi yamme sabandhu yamasabandhur nicakhānedamahantaṃ balagam utkirāmi yamme sajāto


yamasajāto nicakhānotkṛtyāṅkirāmi || 2 || (fol. 1r1–1v4)


«End:»


yajñayajñaṃ | gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāhā || eṣate yajño yajñapate


sahasūktavākaḥ sarvvavīrastañjuṣasva svāhā || 328 || tryāyuṣañ jamadagneḥ | kaśyapasya tryāyuṣam


| yaddeveṣu tryāyuṣan tanno ‘astu tryāyuṣam || 329 || (fol. 103v2–6)


«Colophon»x


Microfilm Details

Reel No. B 357/12

Date of Filming 24-10-1972

Exposures 106

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 01-03-2013

Bibliography